
Akhil Bhartiya Shastriya Spradha Instructions Download
Step 2: This Application form is common for all events and the official deputed by the campus Director/Principal have to fill the form and take print out. इदम् आनलाईन्-स्पर्धापत्रं सर्वासां स्पर्धानां विद्यते। इदं स्पर्धापत्रं केवलं निदेशकैः/प्राचार्यैः नियुक्तः एव प्रपूर्य प्रतिकृतिं स्वीकर्तुं शक्नोति।

Important Dates / प्रमुखदिनाङ्काः
Online Registration for Akhil Bhartiya Shastriya Spradha Starting from अखिलभारतीयशास्त्रीयस्पर्धा आनलाईन-स्पर्धापत्रपूरणाय आरम्भदिनाङ्कः | Final Closing date of online Form ( Registration and Modification ). अखिलभारतीयशास्त्रीयस्पर्धा आनलाईन-स्पर्धापत्रपूरणाय अन्तिमदिनाङ्कः |
02-01-2023 | 25-01-2023 |
ऐषमः 60 तमी अखिलभारतीयशास्त्रीयस्पर्धा काश्यां 22-03-2023 - 25-03-2023 दिनाङ्कं यावत् भविष्यति ।
स्पर्धास्थानम् - काशीहिन्दूविश्वविद्यालयः, एवं काशीविश्वनाथमन्दिरम्, वाराणसी, उत्तरप्रदेशः
(वाराणसीरैलनिस्स्थानात् 5 की.मी दूरे विद्यते )
Step 3: After filling the Application, if any modification required go through the edit option and modify it.
स्पर्धापत्रपूरणात् परं संशोधनम् अपेक्षितं स्यात् तदा Edit इत्यत्र गत्वा संशोधनं कर्तुं शक्नोति।
Step 4: After online submission, hardcopy of the same form, duly certified by the concerned campus Director
should be submitted to Central Sanskrit University, New Delhi, by speed post or mail
latest by 30-01-2023.
स्पर्धापत्रप्रपूरणात् परं निदेशकानां हस्ताक्षरसहितां छात्रसूचिं(Hard Copy) केन्द्रीयसंस्कृतविश्वविद्यालयं प्रति प्रेषयेयुः।
Step 5: Online Application Form for all events. Click here
सर्वासां स्पर्धानां कृते आनलाईन- स्पर्धापत्रम्।