संस्कृतविमर्शः

UGC CARE Listed Journal-01
Click to Read the latest issue



  • Name of the Journal -संस्कृतविमर्शः
  • ISSN -0975-1769
  • Peer Reviewed -Yes
  • Publishing Campus -Central Sanskrit University, Headquarter, New Delhi
  • Foundation year of the Journal -2014
  • Frequency of the Journal -Biannual
  • Deadlines : -Submission-30th April & 31st Oct Acceptance-30th May & 30th Nov, Publication-30th June & 31st Dec





  • शिक्षामृतम्

    UGC CARE Listed Journal-02
    Click to Read the latest issue



  • Name of the Journal -शिक्षामृतम्
  • ISSN -2349-6452
  • Peer Reviewed -Yes
  • Publishing Campus -Shri Ranbir Campus, Jammu
  • Foundation year of the Journal -2012
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    The Shikshamritam, an annual research journal of the Department of Pedagogy, is an educational medicine for scholars. The review committee consists of distinguished professors from various institutions. Due to its popularity, the journal last year made it to the University Grants Commission’s Care List ISSN. No. 2349-6452 (U.G.C. Care.List). Intelligent people are always inspired by it and enhance the reputation of this magazine with their own unique good wishes. This journal is well written in three languages (Sanskrit,Hindi, English), this magazine leaves an indelible mark of its brilliance in the minds of everyone. The annual research journal Shikshamritam was published in 2012 by the department. At the time, the journal was a research journal. Currently, this journal is committed to the educational welfare of scholars, students and research students, taking its important place in the academic field and in the academic society. Objectives of the Journal: Some of the key points that highlight the importance of publishing Shikshamritam UGC Care List Research Journal of dept. of education are mentioned below: 1. Enhancement of Teaching learning Practices: 2. Students Tend to Learn Effectively: 3. Encouragement of Research-Based Practice and Knowledge Production: 4. To promote Sanskrit quality research, 5. To promote Sanskrit academic integrity in teaching and publication. 6. To maintain Quality Journals Sanskrit Reference UGC Care List. 7. To develop a Sanskrit methodology and approach for quality journal recognition. 8. Helps in Building a Professional Career

    बौद्धिकसम्पदा युक्ता शिक्षामृतम् शिक्षाशास्त्रविभागीया वार्षिकीशोधपत्रिका विद्ववद्जनेभ्यः शिक्षारूपी औषधी अस्ति । अस्यां विभिन्नसंस्थायाः प्रतिष्ठिताः आचार्याः समीक्षासमितौ सम्मिलिताः सन्ति । स्वप्रसिद्धिकारणात् गतवर्षे पत्रिकेयं विश्वविद्यालय-अनुदान-आयोगस्य संरक्षणसूच्याम् आई.एस.एस.एन. सं 2349-6452 (यू.जी.सी.केयर.लिस्ट) आगता । सुधीजनाः अनया सदैव प्रेरिताः भूत्वा स्वकीयविशिष्ट्या शुभाशंसया अस्याः पत्रिकायाः प्रतिष्ठां वर्धयन्ति । त्रिभाषासु (संस्कृत,हिन्दी, आग्लम् ) सुलिखिता इयं पत्रिका सर्वेषां मानसपटले स्व-आभायाः अमिटचिह्नं स्थापयति । शिक्षामृतम् वार्षिकी शोधपत्रिकायाः प्रकाशनं विभागे 2012 तमे वर्षे अभवत् । तस्मिन् समये इयं पत्रिका शोधपत्रिकारूपेण आसीत् । सम्प्रति एषा पत्रिका शैक्षणिकक्षेत्रे ,शैक्षिकसमाजे च स्वकीयं महत्त्वपूर्णं स्थानं स्वीकुर्वत् विद्वद्भ्यः छात्रेभ्यः एवं शोधच्छात्रेभ्यश्च शैक्षिककल्याणाय तत्परा अस्ति । एषा पत्रिका तेषां समेषां कृते उपकारिणी विद्यते ये साधारणजनाः अथवा विशिष्टजनाः सन्ति ।



  • श्रीवैष्णवी

    UGC CARE Listed Journal-03
    Click to Read the latest issue



  • Name of the Journal -Shrivaishnavi (श्रीवैष्णवी)
  • ISSN -7552-2779
  • Peer Reviewed -Yes
  • Publishing Campus -Shri Ranbir Campus, Jammu
  • Foundation year of the Journal -2007
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    The words “Sanskrit is the divine language spoken by the great sages” can clearly show the glory of Sanskrit language. The annual research journal “Śrī Vaishnavi” is published every year by the Śrī Ranbir Campus of the Central Sanskrit University, located in Jammu, the holy place of the dust of the feet of the Goddess Śrī Vaishnavi. By the grace of the eyes of Śrī Vaiṣṇavi, the founder of the entire universe, the publication of this research journal has been enhanced by the research articles of teachers, professors, researchers and students. The division of subjects also rests on a large range of diversity. Similarly, on one hand, essays on Vedas, Niruktas, Upanishads, Adhyatma, Puranas, Grammar, Astrology, Law, Philosophy, Mysticism, Vedanta, Yoga, Kashmir, Shaiva, etc., are immersive in Oriental sciences. In the moments of constructing the index of the subjects, then, all this was so much rewarded with the primacy of the language division in order to reflect on the diversity. For example, Sanskrit, Hindi, Dogri and English. All the papers contained in this research journal, which is fragrant with the words of congratulations of the Vice-Chancellor, the Vice-Chancellor, the Vice-Chancellor, the Campus Directors and the enthusiasm of the editors and co-editors.

    अन्तःस्थं बहिरुन्नमय्य विशदं ज्योतिः श्रियां युञ्जती वाचां चैव चतुष्टयीमधिपदं भावात्मिकां बिभ्रती । बोधं शोधमयं सुखं विदधती शोधं च बोधात्मकं स्वाध्यायाध्यवसायिनो दिशि दिशि श्रीवैष्णवी पातु वः ॥ “संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः” इत्यनेन वचनेन संस्कृतवाणीमहिम्नामप्रातिरथ्यं सम्यग् लक्षयितुं शक्यते । श्रीवैष्णवीचरणधूलिपवित्रधाम्नि जम्मूनगरे विराजमानेन केन्द्रीयसंस्कृतविश्वविद्यालयस्य श्रीरणवीरपरिसरेण “श्रीवैष्णवी” इतिनाम्नी वार्षिकी शोधपत्रिका प्रतिवर्षं प्रकाश्यते । सकलजगतामधिष्ठात्र्याः श्रीवैष्णव्या एव दृगनुग्रहादैषमोऽप्येतस्याः शोधपत्रिकायाः प्रवृत्तं प्रकाशनमाचार्याणां प्राध्यापकानां शोधार्थिनां विद्यार्थिनां च शोधलेखैः स्वरूपसौष्ठवं बिभर्त्ति । विषयविभाजनमप्येतस्यां बृहत्परिधि वैविध्यमधितिष्ठति । तथा ह्येकत्र वेदनिरुक्तोपनिषदध्यात्मपुराणव्याकरणज्योतिषन्यायदर्शनमीमांसादर्शनवेदान्तदर्शनयोगदर्शनकाश्मीरशैवदर्शनादिनिबन्धनाः प्राच्यविद्यावगाहिनो विषया अपरत्र च शिक्षाशास्त्रराजनीतिविज्ञानसङ्गणकविज्ञानलोकसंस्कृतिक्रीडाविज्ञान- शारीरिकशिक्षापर्यावरणविज्ञानादिनिबन्धनास्तावदाधुनिकविद्यासमुल्लासिनो विषया अपि श्रीवैष्णवीक्रोडे क्रीडन्ति । विषयानुक्रमणीनिर्माण क्षणेषु तर्हि सर्वमपीदं वैविध्यमनुध्यायैव भाषाविभागप्रामुख्यमेव तावत् पुरस्कृतम् । तथा हि- संस्कृतं, हिन्दी, डोगरी, आङ्ग्लं चेति । केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिमहाभागानां कुलसचिवमहोदयानां परिसरनिदेशकानां च शुभाशंसावचोभिर्निर्विघ्नसम्पन्नताप्रतिभूतिसुवासितायां संशोधनादिपरिश्रमशीकरमुक्तोन्मुक्तकान्तिसंवादकानां सहसम्पादकानामुत्साहैरुल्लासितायामस्यां शोधपत्रिकायामुपनिबद्धानि सर्वाण्यपि शोधपत्राणि चिन्तकानां वैचारिकान्दोलनसौन्दर्यमुद्गिरन्ति प्रतिभान्ति । समेभ्यो मङ्गलकामनापुरस्सरं तावदेतावन्मान्नमेवोद्गरीतुमलम्- उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । तो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवासाः ॥ ऋग्वेदः - १०.७१.४ ॥



  • उशती

    UGC CARE Listed Journal-04
    Click to Read the latest issue



  • Name of the Journal -Ushati (print only)
  • ISSN -2277-680X
  • Peer Reviewed -Yes
  • Publishing Campus -Ganganath Jha Campus, UP
  • Foundation year of the Journal -1982
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    Ushati, the magazine of Ganganath Jha Campus, was first published in the year 1982. Its chief editor was Dr. Gayacharan Tripathi, in the editorial board Sri. Shiv Kumar Mishra, Dr. Goparaju Rama, Dr. Azad Mishra, Dr. Shiv Kumar Chaturvedi, Sri. Jiveshwar Jha, Sri. Subodhchandra Pant were there. This magazine was started to publish the creative and investigative talent of the teachers and research students of Prayag in the form of a magazine. At present the 20th issue of this magazine has been published. This journal is recognized as UGC CARE listed journal since 2020. This Research Journal devoted to Sanskrit Studies in general and Shastric Studies in particular.

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्रयागराजस्थ-गङ्गानाथझापरिसरस्य वार्षिकपत्रिका ‘उशती’ इत्यस्याः प्रकाशनं 1982 तमे वर्षे आरब्धम्। अस्याः प्रारम्भिकाङ्कानां प्रधानसम्पादकः डा. गयाचरणत्रिपाठिनः आसन्। सम्पादकमण्डले डा. शिवकुमारमिश्रः, डा. गोपाराजू रामा, डा. आजादमिश्रः, डा. शिवकुमारः चतुर्वेदी, श्रीजीवेश्वरः झा, श्रीसुबोधचन्द्रः पन्तः चेत्यादयः आसन्। इयं शोधपत्रिका अपि 2020 तमे वर्षे UGC Carelist मध्ये सम्मिलिता। इयं शोधपत्रिका संस्कृताध्ययनेन शास्त्राध्ययनेन च सम्बद्धेषु सर्वेषु क्षेत्रेषु शोधपूर्णानामभिनवदृष्ट्या सम्पन्नानां शोधपत्राणाञ्च प्रकाशनं करोति।



  • Journal of the Ganganatha Jha Campus (print only)

    UGC CARE Listed Journal-05
    Click to Read the latest issue



  • Name of the Journal -Journal of the Ganganatha Jha Campus
  • ISSN -0377-0575
  • Peer Reviewed -Yes
  • Publishing Campus -Ganganath Jha Campus, UP
  • Foundation year of the Journal -1943
  • Frequency of the Journal -Biannual
  • Deadlines : -Submission-30th April & 31st OctAcceptance-30th May & 30th Nov, Publication-30th June & 31st Dec

    The Journal of the Ganganath Jha Campus, formerly known as ‘Journal of the Ganganath Jha Research Institute’, was first published in 1943. Prof. R.D. Ranade, Dr. A. Siddiqui and Mm Dr. Umesh Mishra were on the Board of Editors. Since 1971 it is being published in the name of ‘Journal of the Ganganath Jha Kendriya Sanskrit Vidyapeeth’ and since 2009 it is being published in the name of ‘Journal of the Ganganath Jha Campus’. This journal has got a place in the UGC Care Listed Journals in the year 2020. This Research Journal devoted to Oriental Studies in general and Indological Studies in particular.

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्रयागराजस्थ-गङ्गानाथझापरिसरद्वारा प्रकाश्यमानायाः ‘जर्नल आफ द गङ्गानाथ झा कैम्पस’ इत्याख्यायाः शोधपत्रिकायाः प्रथमप्रकाशनं 1943तमे वर्षे अभवत्। प्रथमप्रकाशनसमये अस्या नाम ‘जर्नल आफ गङ्गानाथ झा इन्स्टिट्यूट’ इत्यासीत्। प्रो. आर. डी. रनाडे, डा. ए. सिद्दीकी, महामहोपाध्यायः डा. उमेशशर्मा चेति अस्याः प्रथमखण्डसम्पादकमण्डलस्य सदस्याः आसन् । 1971 तमवर्षाद् इयं शोधपत्रिका ‘जर्नल आफ द गङ्गानाथ झा केन्द्रीयसंस्कृतविद्यापीठ’ इति नाम्ना प्रकाशिताभवत्। 2009 तमवर्षाद् इयं शोधपत्रिका ‘जर्नल आफ द गङ्गानाथ झा कैम्पस’ इति नाम्ना प्रकाशिता भवति। अन्ताराष्ट्रियस्तरे प्रकाश्यमानाया अस्या अद्यावधि चतुःसप्ततिरङ्काः प्रकाशिता अभूवन् । 2020 तमे वर्षे इयं शोधपत्रिका विश्वविद्यालयानुदानायोगस्य Carelist मध्ये सम्मिलिता। इयं शोधपत्रिका सामान्यरूपेण प्राच्याध्ययनक्षेत्रेण विशेषरूपेण च भारतीयविद्याध्ययनक्षेत्रैश्च सम्बद्धा वर्त्तते।



  • जयन्ती

    UGC CARE Listed Journal-06
    Click to Read the latest issue



  • Name of the Journal -Jayanti
  • ISSN -2248-9495
  • Peer Reviewed -Yes
  • Publishing Campus -Jaipur Campus, Rajsthan
  • Foundation year of the Journal -1989
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    Jayanti' is the Refereed and peer Reviewed Annual Research Journal of Central Sanskrit University Jaipur Campus. Standard research papers are published in this research journal in Sanskrit, Hindi and English languages. The review committee constituted at the campus level first evaluates the research papers received, then the journal is edited and published by the editing committee. This Research Journal is being published in its present form for the last 18 years.

    `जयन्ती’ केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरस्य सान्दर्भिक-पुनरीक्षित-वार्षिकशोधपत्रिका विद्यते । इयं शोधपत्रिका त्रैभाषिकी विद्यते । संस्कृतं हिन्दी आङ्ग्लभाषा च एताभिः तिसृभिः भाषाभिः शोधपत्राणि अत्र प्रकाश्यन्ते । परिसरस्तरे शोधपत्रपुनरीक्षणसमितिः आदौ प्राप्तशोधपत्राणां मूल्यांकनं क्रियते तदनु च स्वीकृतानां शोधपत्राणां सम्पादनसमित्या सम्पादनं प्रकाशनं च क्रियते । पत्रिकेयं विगतेभ्यः अष्टादशभ्यः वर्षेभ्यः निरन्तरं प्रकाश्यते ।



  • पाली-पाकृत अनुशीलनम्

    UGC CARE Listed Journal-07
    Click to Read the latest issue



  • Name of the Journal -Pali- Prakrta Anusilanam (print only)
  • ISSN -2349-3097
  • Peer Reviewed -Yes
  • Publishing Campus -Lucknow Campus, UP
  • Foundation year of the Journal -2014
  • Frequency of the Journal -Biannual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    Pali-Prakrit Anusheelanam a bi-annual Research Magazine is being published by Pali-study center in Central Sanskrit University, Lucknow Campus, Lucknow since 2014. This magazine is endowed-with novel intelligence and understanding. From the very beginning, this magazine is published with the research paper and articles of the Scholars, Teachers and Research-Scholars in various disciplines like- Bauddha- Philosophy, Jain- Philosophy, Pali-literature, Prakrit-literature etc. Research papers may be written in many languages like Pali, Prakrit, Sanskrit, Hindi and English. This magazine is beneficial not only for the Jain and Bauddha scholars but also for the scholars of other disciplines too. This magazine possesses the ISSN and also credited with UGC Care Listed. Briefly, this magazine plays an important part in the expansion of Pali-Prakrit literature.

    केन्द्रीयसंस्कृतविश्ववि‍द्यालयस्य लखनऊपरिसरस्थस्य पालि-अध्ययनकेन्द्रेण 2014 त: "पालि-प्राकृत-अनुशीलनम्" नाम्नी षाण्मासिकी शोधपत्रिका प्रकाश्यते। कस्यापि नूतनज्ञानविज्ञानस्य प्रकाशिका भवति संस्थासम्बद्धा शोधपत्रिका। अस्यां शोधपत्रिकायां प्रारम्भादेव विदुषाम् अध्यापकाणां शोध-अध्येतृणां शोधपत्राणि, निबन्धा:, लेखाश्च प्रकाशिता भवन्ति। अत्र बौद्धदर्शन-जैनदर्शन-पालिसाहित्य-प्राकृतसाहित्यादिविषयका: शोधलेखा: विद्वद्भ‍ि:, प्राध्यापकै: शोधच्छात्रैश्च लिख्यन्ते। शोधपत्रिकेयं पालि-प्राकृत-संस्कृत-हिन्दी-आङ्ग्लसहितासु चतसृषु भाषासु प्रकाश्यते। तस्मादत्र पारम्परिकशोधनिबन्धा: नूतनज्ञानविज्ञानसमन्विताः लेखाः अपि राराज्यन्ते। अनया पत्रिकया न केवलं जैनबौद्धविद्वांसः अपितु अन्यपरम्पराया: विद्वांस: शोधच्छात्राः अन्येऽपि छात्राः उपकृताः भवन्ति। एषा पत्रिका ISSN समन्विता तथा च UGC Care Listed अपि विद्यते। अद्यावधिपर्यन्तं अस्या: पत्रिकाया: सप्ताङ्का: प्रकाशिता: जाता:। मूलरूपेण बौद्धधर्मदर्शनस्य जैनधर्मदर्शनस्य पालित्रिपिटकसाहित्यस्य पालिवंससाहित्यस्य, पालिव्याकरणस्य, प्राकृतागमसाहित्यस्य, पालिव्याकरणसाहित्यस्य च प्रचाराय प्रसाराय च अस्याः शोधपत्रिकायाः योगदानं महत्त्वाधायकं वर्तते।



  • गोमती

    UGC CARE Listed Journal-08
    Click to Read the latest issue



  • Name of the Journal -Gomati (print only)
  • ISSN -2231-0800
  • Peer Reviewed -Yes
  • Publishing Campus -Lucknow Campus, UP
  • Foundation year of the Journal -1996
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    "Gomati" magazine is being published by Central Sanskrat University, Lucknow campus Lucknow since 1996. The magazine is endowed-with novel intelligence and understanding. This magazine has acquired a distinguished position in sanskrit world. Every volume of the magazine is published in three languages i.e. Sanskrit, Hindi and English. Teachers and students write their Research-Papers in various disciplines; like Vyakaran, Sahitya, Jyotish, Darshan, Bouddha-Darshan, Shikshashastra, Hindi, English, Political Science and Economics. The magazine is made use of, in large number not only by scholars but also by teachers, Research-scholars and other students too. This magazine possesses the ISSN and also has been credited in the category of U.G.C. care listed. In a nut-shell, this magazine plays an important part in expansion of Prachya vidya (Oriental-knowledges).

    केन्द्रीयसंस्कृतविश्ववि‍द्यालयस्य लखनऊपरिसरेण 1996 तः प्रायेण प्रतिवर्षं गोमती नाम्नी पत्रिका प्रकाश्यते। कस्यापि नूतनज्ञानविज्ञानस्य प्रकाशिका भवति सस्थासम्बद्धा पत्रिका इति। अस्यां गोमतीपत्रिकायां प्रारम्भादेव विदुषाम् अध्यापकानां छात्राणाञ्च शोधपत्राणि, निबन्धाः लेखाश्च प्रकाशिताः भवन्ति। अत्र व्याकरण-साहित्य-ज्योतिष-दर्शन-बौद्धदर्शन-शिक्षाशास्त्रादिविषयेण साकं हिन्दी-आङ्ग्ल-राजनीतिशास्त्र-अर्थशास्त्र-सङ्गणकादि-आधुनिकविषयाणामपि लेखाः अध्यापकैः छात्रैश्च लिख्यन्ते प्रकाश्यन्ते च। इयं पत्रिका शोधपत्रिकारूपेण संस्कृतजगति प्रतिष्ठिता वर्तते। प्रत्यङ्कं भिन्नं-भिन्नं स्वरूपं दधाना इयं पत्रिका त्रिसृषु भाषासु प्रकाश्यते। तस्मात् अत्र पारम्परिकशोधनिबन्धाः नूतनज्ञानविज्ञान-समन्विताः लेखाः अपि राराज्यन्ते। अनया पत्रिकया न केवलं विद्वांसः अपितु अध्यापकाः शोधच्छात्राः अन्येऽपि छात्राः उपकृताः भवन्ति। एषा पत्रिका ISSN-2349-3097 समन्विता तथा च UGC Care Listed अपि विद्यते। 2009 तमे वर्षे भारतसर्वकारस्य गृहमन्त्रालयस्य राजभाषावि‍भागस्य नगरराजभाषाकार्यान्वयनसमिति- केन्द्रीय-औषधि‍-अनुसन्धान-संस्थानलखनऊद्वारा मूल्याङ्कने विविधपत्रिकासु एषा पत्रिका प्रथमस्थानं लब्धवती। मूलरूपेण प्राच्यविद्यायाः प्राचाराय प्रसाराय च अस्याः गोमती-पत्रिकायाः योगदानं महत्त्वाधायकं वर्तते।



  • वाक्यार्थभारती

    UGC CARE Listed Journal-09
    Click to Read the latest issue



  • Name of the Journal -Vakyartha Bharati
  • ISSN -2249-538X
  • Peer Reviewed -Yes
  • Publishing Campus -Shri Rajiv Gandhi Campus, Karnatak
  • Foundation year of the Journal -2007
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    Central Sanskrit University, Rajiv Gandhi Campus Sringeri is conducting Vakyartha sessions every month in befitting manner. The teachers/scholars of the campus are presenting the vakyarthas in different Shastric streams. Articles will be prepared in sanskrit ,English,Hindi and kannada by the scholars. The same will be published in the Vakyartha bharathi annual magazine,UGC Care listed journal respectively. The journal will be inaugurated with the blessings of Dakshinamnaya shringeri sharada peethas His Holiness jagadguru Sri Sri Bharathi Tirtha Mahaswamiji and His Holiness Sri Sri Vidhushekhara Bharati Swamiji.

    बहुभ्यः वर्षेभ्यः अस्माकं केन्द्रीयसंस्कृतविश्वविद्यालयस्य राजीवगान्धीपरिसरे विदुषामध्यापकानां वाक्यार्थपरिषदः अधिवेशनानि जायमानानि सन्ति । सर्वेऽपि प्राध्यापकाः वाक्यार्थान् विधास्यन्ति । कृतवाक्यार्थान् अधिकृत्य लेखनानि लिखन्ति । विद्वद्भिः कृतवाक्यार्थेषु लेखनानि तैरेव लिख्यन्ते । संस्कृत-कन्नड-हिन्दि-आङ्ग्लभाषासु च लेखनानि प्राध्यापकैः लिख्यन्ते । सर्वेषामेतेषां वाक्यार्थविचाराणाम् आविष्काराय वाक्यार्थभारती नाम्नी शोधपत्रिका प्रकाश्यते । एषा शोधपत्रिका अवश्यमेव विद्वज्जनसन्तोषाय छात्राणां च चिन्तनशक्तेः प्रवर्धनाय साहाय्यमाचरतीत्यत्र नास्ति संशीतिलेशः । विदुषां वाक्यार्थान् पठित्वा छात्रा अपि वाक्यार्थकरणे विचक्षणाः जायन्ते । तेषां लेखनकौशलमपि एधते । अपि च दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वराः श्री श्री भारतीतीर्थमहासन्निधानश्रीचरणाः तत्करकमलसञ्जाताः श्री श्री विधुशेखरभारतीसन्निधानश्रीचरणाश्च शोधपत्रिकामिमां विमोचयिष्यन्तीति परिसरीयाणामस्माकं परमं सौभाग्यं वयं मन्यामहे ।



  • शारदा

    UGC CARE Listed Journal-10
    Click to Read the latest issue



  • Name of the Journal -Sharada
  • ISSN -2320-740X
  • Peer Reviewed -Yes
  • Publishing Campus -Shri Rajiv Gandhi Campus, Karnatak
  • Foundation year of the Journal -2006
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    Sharada is a Peer Reviewed and UGC listed journal which will be published once in a year. It is published by the Central Sanskrit University, Rajiv Gandhi Campus every year with the intention to keep up the rich academic tradition keeping the view of propagating the Sanskrit and different Shastras including Indology and Indian Knowledge System. The journal covers contemporary trends in the study of Sanskrit, different Vidyasthanas, Indology, Indian Knowledge System. Forteen Vidyasthanas including Philosophy, literature, grammar, fine arts etc. were analyzed and discussed in the light of new ideology

    शारदाशोधपत्रिका पूनरीक्षिता UGC Care List मध्ये परिगणिता च शोधपत्रिका वर्तते | इयं पत्रिका केन्द्रीयसंस्कृतविश्वविद्यालयस्य राजीवगान्धीपरिसरत: प्रकाश्यमाना वार्षिकी पत्रिका | संस्कृतस्य शास्त्राणां च प्रसार:, एतस्मिन् क्षेत्रे सम्प्रति प्रवर्तमानस्य शोधकार्यस्य उत्तेजनं च पत्रिकाया: उद्देश्यमस्ति | पत्रिकायामस्यां चतुर्दश विद्यास्थानानि, तत्त्वशास्त्रम्, भाषाविज्ञानम्, भारतीय- ज्ञान- परम्परा, व्याकरणं, संगणकीयं संस्कृतं चेति नाना विषयेषु संस्कृतम्, हिन्दी, आङ्ग्लं, कन्नडभाषा चेति चतसृषु भाषासु शोधालेखा: प्रकाश्यन्ते |



  • खगोलः

    UGC CARE Listed Journal-11
    Click to Read the latest issue



  • Name of the Journal -खगोलः
  • ISSN -2456-3420
  • Peer Reviewed -Yes
  • Publishing Campus -Vedvyas Campus
  • Foundation year of the Journal -2016
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    NA

    NA



  • निबन्धमाला

    UGC CARE Listed Journal-12
    Click to Read the latest issue



  • Name of the Journal -निबन्धमाला
  • ISSN -2277-2359
  • Peer Reviewed -Yes
  • Publishing Campus -Guruvayur Campus
  • Foundation year of the Journal -2015
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    NA

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य केरलस्थितेन गुरुवायूर्-परिसरेण निबन्धमालानाम्नी वार्षिकः शोधप्रवन्धः प्राकाश्यं नीयते। अयं शोधप्रबन्धः यू.जी.सी. केयर्-सूच्याम् उपनिबद्धः, ISSN 2277-2359 संख्याङ्कितश्च। विदुषां गवेषकाणाञ्च विभिन्नेषु शास्त्रेषु भारतीयज्ञानशाखासु च स्वीयान् समूलान् अभिप्रायान् प्रकाशयितुं शास्त्रीयज्ञानस्य विनिमयञ्च कर्तुं शोधप्रबन्धोऽयं महदुपकरोति। निबन्धमाला नानाभाषोपनिबद्धा शोधपत्रिका यस्यां संस्कृतम्, आङ्गलम्, हिन्दी इतीमासु भाषासु रचिताः शोधलेखाः प्रकाशनाय अङ्गीक्रियन्ते। शोधलेखानां प्रामाणिकतां तत्कालोपयोगितां गवेषणपद्धत्यनुसारिताञ्च निर्धारयितुं समीक्षणानि विधाय प्रकाशनयोग्यानां पत्राणां चयनं क्रियते। सम्पादनकर्मणि सम्पादकमण्डलं परिसरनिदेशकवर्यैः न्ययोजि, यत्र सम्पादकौ आचार्यः का. इ. मधुसूदनमहोदयः, के. विश्वनाथन् महोदयश्च भवतः। परिसरनिदेशकमहोदयः निबन्धमालायाः प्रधानसम्पादकः भवति।



  • वेदविपाशा

    UGC CARE Listed Journal-13
    Click to Read the latest issue



  • Name of the Journal -वेदविपाशा
  • ISSN -2348-7828
  • Peer Reviewed -Yes
  • Publishing Campus -Vedvyas Campus
  • Foundation year of the Journal -2014
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    NA

    NA



  • वाग्वै ब्रह्म

    UGC CARE Listed Journal-14
    Click to Read the latest issue



  • Name of the Journal -वाग्वै ब्रह्म
  • ISSN -2457-0729
  • Peer Reviewed -Yes
  • Publishing Campus -K J Somaiyya Campus
  • Foundation year of the Journal -2016
  • Frequency of the Journal -Annual
  • Deadlines : -Submission-31st October Acceptance-30th November, Publication 31st December

    इयं सन्दर्भिता पुनर्वीक्षिता च वार्षिकी राष्ट्रियशोधपत्त्रिका केन्द्रीयसंस्कृतविश्वविद्यालयस्य मुम्बईपरिसरस्य व्याकरणविभागेन प्रकाश्यते । अस्याः शोधपत्त्रिकायाः प्रकाशनं २०१७ तमे संवत्सरे प्राथम्येन समभूत् । अस्यां शोधपत्त्रिकायां व्याकरणशास्त्रम्,निरुक्तशास्त्रम्,भाषाविज्ञानञ्च ,तत्सम्बद्वाः शोधलेखाः प्रकाशिताः भवन्ति । अस्यां शोधपत्त्रिकायां मानकशास्त्रीयविषयो धेयो भवति । प्रकाशितायां शोधपत्त्रिकायां निबन्धसंख्याबाहुल्यं नाश्रीयते अपितु गुणवत्ता ध्यायते । शोधपत्त्रिकेयं विश्वविद्यालयानुदानायोगेन अनुमोदिता (UGC-CARE LISTED (Arts and Humanities)Sr.No.394)) वर्त्तते । अस्याः पत्रिकायाः ISDN NO. 2457-0729 अस्ति । प्रकृतपत्त्रिकाया आधिकारिकः प्रकाशकः (केन्द्रीयसंस्कृतविश्वविद्यालयः,क.जे.सोमैयापरिसरः,मुम्बई,महाराष्ट्रम् -७७) मुद्रकः (वन्दना आर्ट्स मीनाक्षी अपार्टमेंट, शॉप नं.3,एल्.बी.एस्.मार्ग विक्रोली(प.) मुम्बई-79) ) अस्ति । शोधपत्त्रिकासम्पादनायैकं सम्पादकमण्डल,शोधपत्त्रवीक्षणाय पुनर्वीक्षणमण्डलम्,शोधपत्त्रिकां परामर्ष्टुं परिमर्शकमण्डलमपि वर्त्तते । एतावता अस्याःशोधपत्त्रिकायाः चत्वारो अङ्काःप्रकाशिताः सन्ति ।

    NA


  • Copyright © 2023 Central Sanskrit University